Koti Rudra Samhita
The Koti Rudra Samhita is a significant section of the Shiva Purana that emphasizes the grandeur and spiritual potency of Lord Shiva.
ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव ॐकाराय नमो नमः॥१॥
नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः।
नरा नमन्ति देवानां नकाराय नमो नमः॥२॥
महादेवं महात्मानं महाध्यानं परायणम्।
महापापहरं देवं मकाराय नमो नमः॥३॥
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम्।
शिवमेकपदं नित्यं शिकाराय नमो नमः॥४॥
वाहनं वृषभो यस्य वासुकिः कंठभूषणम्।
वामे शक्तिधरं देवं वकाराय नमो नमः॥५॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः।
यो गुरु: सर्वदेवानां यकाराय नमो नमः॥६॥
Translation and Meaning:
Omkaram Bindusamyuktam Nityam Dhyaayanti Yoginah Kaamadam Mokshadam Chaiva Omkaraaya Namo Namah
Namanti Rishayo Devaa Namantyapsarasaam Ganaah Naraa Namanti Devaanaam Nakaraaya Namo Namah
Mahadevam Mahaatmaanam Mahaadhyaanam Paraayanam Mahaa Paapaharam Devam Makaraaya Namo Namah
Shivam Shaantam Jagannaatham Lokaanugrahakaarakam Shivameka Padam Nityam Shikaaraaya Namo Namah
Vaahanam Vrishabho Yasya Vaasuki Kanthabhooshanam Vaame Shaktidharm Devam Vakaaraaya Namo Namah
Yatra Yatra Sthito Devah Sarvavyaapi Maheshwarah Yo Guruh Sarvadevaanaam Yakaaraaya Namo Namah